Singular | Dual | Plural | |
Nominative |
अप्रेता
apretā |
अप्रेते
aprete |
अप्रेताः
apretāḥ |
Vocative |
अप्रेते
aprete |
अप्रेते
aprete |
अप्रेताः
apretāḥ |
Accusative |
अप्रेताम्
apretām |
अप्रेते
aprete |
अप्रेताः
apretāḥ |
Instrumental |
अप्रेतया
apretayā |
अप्रेताभ्याम्
apretābhyām |
अप्रेताभिः
apretābhiḥ |
Dative |
अप्रेतायै
apretāyai |
अप्रेताभ्याम्
apretābhyām |
अप्रेताभ्यः
apretābhyaḥ |
Ablative |
अप्रेतायाः
apretāyāḥ |
अप्रेताभ्याम्
apretābhyām |
अप्रेताभ्यः
apretābhyaḥ |
Genitive |
अप्रेतायाः
apretāyāḥ |
अप्रेतयोः
apretayoḥ |
अप्रेतानाम्
apretānām |
Locative |
अप्रेतायाम्
apretāyām |
अप्रेतयोः
apretayoḥ |
अप्रेतासु
apretāsu |