| Singular | Dual | Plural |
Nominative |
प्रातिहारिकम्
prātihārikam
|
प्रातिहारिके
prātihārike
|
प्रातिहारिकाणि
prātihārikāṇi
|
Vocative |
प्रातिहारिक
prātihārika
|
प्रातिहारिके
prātihārike
|
प्रातिहारिकाणि
prātihārikāṇi
|
Accusative |
प्रातिहारिकम्
prātihārikam
|
प्रातिहारिके
prātihārike
|
प्रातिहारिकाणि
prātihārikāṇi
|
Instrumental |
प्रातिहारिकेण
prātihārikeṇa
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकैः
prātihārikaiḥ
|
Dative |
प्रातिहारिकाय
prātihārikāya
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकेभ्यः
prātihārikebhyaḥ
|
Ablative |
प्रातिहारिकात्
prātihārikāt
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकेभ्यः
prātihārikebhyaḥ
|
Genitive |
प्रातिहारिकस्य
prātihārikasya
|
प्रातिहारिकयोः
prātihārikayoḥ
|
प्रातिहारिकाणाम्
prātihārikāṇām
|
Locative |
प्रातिहारिके
prātihārike
|
प्रातिहारिकयोः
prātihārikayoḥ
|
प्रातिहारिकेषु
prātihārikeṣu
|