Sanskrit tools

Sanskrit declension


Declension of प्रातिहार्यसंदर्शन prātihāryasaṁdarśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिहार्यसंदर्शनः prātihāryasaṁdarśanaḥ
प्रातिहार्यसंदर्शनौ prātihāryasaṁdarśanau
प्रातिहार्यसंदर्शनाः prātihāryasaṁdarśanāḥ
Vocative प्रातिहार्यसंदर्शन prātihāryasaṁdarśana
प्रातिहार्यसंदर्शनौ prātihāryasaṁdarśanau
प्रातिहार्यसंदर्शनाः prātihāryasaṁdarśanāḥ
Accusative प्रातिहार्यसंदर्शनम् prātihāryasaṁdarśanam
प्रातिहार्यसंदर्शनौ prātihāryasaṁdarśanau
प्रातिहार्यसंदर्शनान् prātihāryasaṁdarśanān
Instrumental प्रातिहार्यसंदर्शनेन prātihāryasaṁdarśanena
प्रातिहार्यसंदर्शनाभ्याम् prātihāryasaṁdarśanābhyām
प्रातिहार्यसंदर्शनैः prātihāryasaṁdarśanaiḥ
Dative प्रातिहार्यसंदर्शनाय prātihāryasaṁdarśanāya
प्रातिहार्यसंदर्शनाभ्याम् prātihāryasaṁdarśanābhyām
प्रातिहार्यसंदर्शनेभ्यः prātihāryasaṁdarśanebhyaḥ
Ablative प्रातिहार्यसंदर्शनात् prātihāryasaṁdarśanāt
प्रातिहार्यसंदर्शनाभ्याम् prātihāryasaṁdarśanābhyām
प्रातिहार्यसंदर्शनेभ्यः prātihāryasaṁdarśanebhyaḥ
Genitive प्रातिहार्यसंदर्शनस्य prātihāryasaṁdarśanasya
प्रातिहार्यसंदर्शनयोः prātihāryasaṁdarśanayoḥ
प्रातिहार्यसंदर्शनानाम् prātihāryasaṁdarśanānām
Locative प्रातिहार्यसंदर्शने prātihāryasaṁdarśane
प्रातिहार्यसंदर्शनयोः prātihāryasaṁdarśanayoḥ
प्रातिहार्यसंदर्शनेषु prātihāryasaṁdarśaneṣu