Sanskrit tools

Sanskrit declension


Declension of अप्रैष apraiṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रैषम् apraiṣam
अप्रैषे apraiṣe
अप्रैषाणि apraiṣāṇi
Vocative अप्रैष apraiṣa
अप्रैषे apraiṣe
अप्रैषाणि apraiṣāṇi
Accusative अप्रैषम् apraiṣam
अप्रैषे apraiṣe
अप्रैषाणि apraiṣāṇi
Instrumental अप्रैषेण apraiṣeṇa
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषैः apraiṣaiḥ
Dative अप्रैषाय apraiṣāya
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषेभ्यः apraiṣebhyaḥ
Ablative अप्रैषात् apraiṣāt
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषेभ्यः apraiṣebhyaḥ
Genitive अप्रैषस्य apraiṣasya
अप्रैषयोः apraiṣayoḥ
अप्रैषाणाम् apraiṣāṇām
Locative अप्रैषे apraiṣe
अप्रैषयोः apraiṣayoḥ
अप्रैषेषु apraiṣeṣu