Sanskrit tools

Sanskrit declension


Declension of अप्रोदिता aproditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रोदिता aproditā
अप्रोदिते aprodite
अप्रोदिताः aproditāḥ
Vocative अप्रोदिते aprodite
अप्रोदिते aprodite
अप्रोदिताः aproditāḥ
Accusative अप्रोदिताम् aproditām
अप्रोदिते aprodite
अप्रोदिताः aproditāḥ
Instrumental अप्रोदितया aproditayā
अप्रोदिताभ्याम् aproditābhyām
अप्रोदिताभिः aproditābhiḥ
Dative अप्रोदितायै aproditāyai
अप्रोदिताभ्याम् aproditābhyām
अप्रोदिताभ्यः aproditābhyaḥ
Ablative अप्रोदितायाः aproditāyāḥ
अप्रोदिताभ्याम् aproditābhyām
अप्रोदिताभ्यः aproditābhyaḥ
Genitive अप्रोदितायाः aproditāyāḥ
अप्रोदितयोः aproditayoḥ
अप्रोदितानाम् aproditānām
Locative अप्रोदितायाम् aproditāyām
अप्रोदितयोः aproditayoḥ
अप्रोदितासु aproditāsu