Sanskrit tools

Sanskrit declension


Declension of अप्रोषित aproṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रोषितः aproṣitaḥ
अप्रोषितौ aproṣitau
अप्रोषिताः aproṣitāḥ
Vocative अप्रोषित aproṣita
अप्रोषितौ aproṣitau
अप्रोषिताः aproṣitāḥ
Accusative अप्रोषितम् aproṣitam
अप्रोषितौ aproṣitau
अप्रोषितान् aproṣitān
Instrumental अप्रोषितेन aproṣitena
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषितैः aproṣitaiḥ
Dative अप्रोषिताय aproṣitāya
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषितेभ्यः aproṣitebhyaḥ
Ablative अप्रोषितात् aproṣitāt
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषितेभ्यः aproṣitebhyaḥ
Genitive अप्रोषितस्य aproṣitasya
अप्रोषितयोः aproṣitayoḥ
अप्रोषितानाम् aproṣitānām
Locative अप्रोषिते aproṣite
अप्रोषितयोः aproṣitayoḥ
अप्रोषितेषु aproṣiteṣu