Sanskrit tools

Sanskrit declension


Declension of अप्रोषिवस् aproṣivas, m.

Reference(s): Müller p. 92, §205 - .
SingularDualPlural
Nominative अप्रोषिवान् aproṣivān
अप्रोषिवांसौ aproṣivāṁsau
अप्रोषिवांसः aproṣivāṁsaḥ
Vocative अप्रोषिवन् aproṣivan
अप्रोषिवांसौ aproṣivāṁsau
अप्रोषिवांसः aproṣivāṁsaḥ
Accusative अप्रोषिवांसम् aproṣivāṁsam
अप्रोषिवांसौ aproṣivāṁsau
अप्रोषुषः aproṣuṣaḥ
Instrumental अप्रोषुषा aproṣuṣā
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भिः aproṣivadbhiḥ
Dative अप्रोषुषे aproṣuṣe
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भ्यः aproṣivadbhyaḥ
Ablative अप्रोषुषः aproṣuṣaḥ
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भ्यः aproṣivadbhyaḥ
Genitive अप्रोषुषः aproṣuṣaḥ
अप्रोषुषोः aproṣuṣoḥ
अप्रोषुषाम् aproṣuṣām
Locative अप्रोषुषि aproṣuṣi
अप्रोषुषोः aproṣuṣoḥ
अप्रोष्वत्सु aproṣvatsu