Sanskrit tools

Sanskrit declension


Declension of अप्रोषिवस् aproṣivas, n.

Reference(s): Müller p. 92, §205 - .
SingularDualPlural
Nominative अप्रोषिवत् aproṣivat
अप्रोषुषी aproṣuṣī
अप्रोषिवांसि aproṣivāṁsi
Vocative अप्रोषिवत् aproṣivat
अप्रोषुषी aproṣuṣī
अप्रोषिवांसि aproṣivāṁsi
Accusative अप्रोषिवत् aproṣivat
अप्रोषुषी aproṣuṣī
अप्रोषिवांसि aproṣivāṁsi
Instrumental अप्रोषुषा aproṣuṣā
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भिः aproṣivadbhiḥ
Dative अप्रोषुषे aproṣuṣe
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भ्यः aproṣivadbhyaḥ
Ablative अप्रोषुषः aproṣuṣaḥ
अप्रोषिवद्भ्याम् aproṣivadbhyām
अप्रोषिवद्भ्यः aproṣivadbhyaḥ
Genitive अप्रोषुषः aproṣuṣaḥ
अप्रोषुषोः aproṣuṣoḥ
अप्रोषुषाम् aproṣuṣām
Locative अप्रोषुषि aproṣuṣi
अप्रोषुषोः aproṣuṣoḥ
अप्रोष्वत्सु aproṣvatsu