Singular | Dual | Plural | |
Nominative |
अप्रौढः
aprauḍhaḥ |
अप्रौढौ
aprauḍhau |
अप्रौढाः
aprauḍhāḥ |
Vocative |
अप्रौढ
aprauḍha |
अप्रौढौ
aprauḍhau |
अप्रौढाः
aprauḍhāḥ |
Accusative |
अप्रौढम्
aprauḍham |
अप्रौढौ
aprauḍhau |
अप्रौढान्
aprauḍhān |
Instrumental |
अप्रौढेन
aprauḍhena |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढैः
aprauḍhaiḥ |
Dative |
अप्रौढाय
aprauḍhāya |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढेभ्यः
aprauḍhebhyaḥ |
Ablative |
अप्रौढात्
aprauḍhāt |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढेभ्यः
aprauḍhebhyaḥ |
Genitive |
अप्रौढस्य
aprauḍhasya |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढानाम्
aprauḍhānām |
Locative |
अप्रौढे
aprauḍhe |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढेषु
aprauḍheṣu |