Singular | Dual | Plural | |
Nominative |
अप्रौढा
aprauḍhā |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Vocative |
अप्रौढे
aprauḍhe |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Accusative |
अप्रौढाम्
aprauḍhām |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Instrumental |
अप्रौढया
aprauḍhayā |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभिः
aprauḍhābhiḥ |
Dative |
अप्रौढायै
aprauḍhāyai |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभ्यः
aprauḍhābhyaḥ |
Ablative |
अप्रौढायाः
aprauḍhāyāḥ |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभ्यः
aprauḍhābhyaḥ |
Genitive |
अप्रौढायाः
aprauḍhāyāḥ |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढानाम्
aprauḍhānām |
Locative |
अप्रौढायाम्
aprauḍhāyām |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढासु
aprauḍhāsu |