Sanskrit tools

Sanskrit declension


Declension of अप्रौढ aprauḍha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रौढम् aprauḍham
अप्रौढे aprauḍhe
अप्रौढानि aprauḍhāni
Vocative अप्रौढ aprauḍha
अप्रौढे aprauḍhe
अप्रौढानि aprauḍhāni
Accusative अप्रौढम् aprauḍham
अप्रौढे aprauḍhe
अप्रौढानि aprauḍhāni
Instrumental अप्रौढेन aprauḍhena
अप्रौढाभ्याम् aprauḍhābhyām
अप्रौढैः aprauḍhaiḥ
Dative अप्रौढाय aprauḍhāya
अप्रौढाभ्याम् aprauḍhābhyām
अप्रौढेभ्यः aprauḍhebhyaḥ
Ablative अप्रौढात् aprauḍhāt
अप्रौढाभ्याम् aprauḍhābhyām
अप्रौढेभ्यः aprauḍhebhyaḥ
Genitive अप्रौढस्य aprauḍhasya
अप्रौढयोः aprauḍhayoḥ
अप्रौढानाम् aprauḍhānām
Locative अप्रौढे aprauḍhe
अप्रौढयोः aprauḍhayoḥ
अप्रौढेषु aprauḍheṣu