Singular | Dual | Plural | |
Nominative |
अप्लवः
aplavaḥ |
अप्लवौ
aplavau |
अप्लवाः
aplavāḥ |
Vocative |
अप्लव
aplava |
अप्लवौ
aplavau |
अप्लवाः
aplavāḥ |
Accusative |
अप्लवम्
aplavam |
अप्लवौ
aplavau |
अप्लवान्
aplavān |
Instrumental |
अप्लवेन
aplavena |
अप्लवाभ्याम्
aplavābhyām |
अप्लवैः
aplavaiḥ |
Dative |
अप्लवाय
aplavāya |
अप्लवाभ्याम्
aplavābhyām |
अप्लवेभ्यः
aplavebhyaḥ |
Ablative |
अप्लवात्
aplavāt |
अप्लवाभ्याम्
aplavābhyām |
अप्लवेभ्यः
aplavebhyaḥ |
Genitive |
अप्लवस्य
aplavasya |
अप्लवयोः
aplavayoḥ |
अप्लवानाम्
aplavānām |
Locative |
अप्लवे
aplave |
अप्लवयोः
aplavayoḥ |
अप्लवेषु
aplaveṣu |