Singular | Dual | Plural | |
Nominative |
अप्लवा
aplavā |
अप्लवे
aplave |
अप्लवाः
aplavāḥ |
Vocative |
अप्लवे
aplave |
अप्लवे
aplave |
अप्लवाः
aplavāḥ |
Accusative |
अप्लवाम्
aplavām |
अप्लवे
aplave |
अप्लवाः
aplavāḥ |
Instrumental |
अप्लवया
aplavayā |
अप्लवाभ्याम्
aplavābhyām |
अप्लवाभिः
aplavābhiḥ |
Dative |
अप्लवायै
aplavāyai |
अप्लवाभ्याम्
aplavābhyām |
अप्लवाभ्यः
aplavābhyaḥ |
Ablative |
अप्लवायाः
aplavāyāḥ |
अप्लवाभ्याम्
aplavābhyām |
अप्लवाभ्यः
aplavābhyaḥ |
Genitive |
अप्लवायाः
aplavāyāḥ |
अप्लवयोः
aplavayoḥ |
अप्लवानाम्
aplavānām |
Locative |
अप्लवायाम्
aplavāyām |
अप्लवयोः
aplavayoḥ |
अप्लवासु
aplavāsu |