| Singular | Dual | Plural |
Nominative |
अप्लववान्
aplavavān
|
अप्लववन्तौ
aplavavantau
|
अप्लववन्तः
aplavavantaḥ
|
Vocative |
अप्लववन्
aplavavan
|
अप्लववन्तौ
aplavavantau
|
अप्लववन्तः
aplavavantaḥ
|
Accusative |
अप्लववन्तम्
aplavavantam
|
अप्लववन्तौ
aplavavantau
|
अप्लववतः
aplavavataḥ
|
Instrumental |
अप्लववता
aplavavatā
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भिः
aplavavadbhiḥ
|
Dative |
अप्लववते
aplavavate
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भ्यः
aplavavadbhyaḥ
|
Ablative |
अप्लववतः
aplavavataḥ
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भ्यः
aplavavadbhyaḥ
|
Genitive |
अप्लववतः
aplavavataḥ
|
अप्लववतोः
aplavavatoḥ
|
अप्लववताम्
aplavavatām
|
Locative |
अप्लववति
aplavavati
|
अप्लववतोः
aplavavatoḥ
|
अप्लववत्सु
aplavavatsu
|