Sanskrit tools

Sanskrit declension


Declension of अप्लवेश aplaveśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्लवेशः aplaveśaḥ
अप्लवेशौ aplaveśau
अप्लवेशाः aplaveśāḥ
Vocative अप्लवेश aplaveśa
अप्लवेशौ aplaveśau
अप्लवेशाः aplaveśāḥ
Accusative अप्लवेशम् aplaveśam
अप्लवेशौ aplaveśau
अप्लवेशान् aplaveśān
Instrumental अप्लवेशेन aplaveśena
अप्लवेशाभ्याम् aplaveśābhyām
अप्लवेशैः aplaveśaiḥ
Dative अप्लवेशाय aplaveśāya
अप्लवेशाभ्याम् aplaveśābhyām
अप्लवेशेभ्यः aplaveśebhyaḥ
Ablative अप्लवेशात् aplaveśāt
अप्लवेशाभ्याम् aplaveśābhyām
अप्लवेशेभ्यः aplaveśebhyaḥ
Genitive अप्लवेशस्य aplaveśasya
अप्लवेशयोः aplaveśayoḥ
अप्लवेशानाम् aplaveśānām
Locative अप्लवेशे aplaveśe
अप्लवेशयोः aplaveśayoḥ
अप्लवेशेषु aplaveśeṣu