| Singular | Dual | Plural |
Nominative |
अग्निविहरणम्
agniviharaṇam
|
अग्निविहरणे
agniviharaṇe
|
अग्निविहरणानि
agniviharaṇāni
|
Vocative |
अग्निविहरण
agniviharaṇa
|
अग्निविहरणे
agniviharaṇe
|
अग्निविहरणानि
agniviharaṇāni
|
Accusative |
अग्निविहरणम्
agniviharaṇam
|
अग्निविहरणे
agniviharaṇe
|
अग्निविहरणानि
agniviharaṇāni
|
Instrumental |
अग्निविहरणेन
agniviharaṇena
|
अग्निविहरणाभ्याम्
agniviharaṇābhyām
|
अग्निविहरणैः
agniviharaṇaiḥ
|
Dative |
अग्निविहरणाय
agniviharaṇāya
|
अग्निविहरणाभ्याम्
agniviharaṇābhyām
|
अग्निविहरणेभ्यः
agniviharaṇebhyaḥ
|
Ablative |
अग्निविहरणात्
agniviharaṇāt
|
अग्निविहरणाभ्याम्
agniviharaṇābhyām
|
अग्निविहरणेभ्यः
agniviharaṇebhyaḥ
|
Genitive |
अग्निविहरणस्य
agniviharaṇasya
|
अग्निविहरणयोः
agniviharaṇayoḥ
|
अग्निविहरणानाम्
agniviharaṇānām
|
Locative |
अग्निविहरणे
agniviharaṇe
|
अग्निविहरणयोः
agniviharaṇayoḥ
|
अग्निविहरणेषु
agniviharaṇeṣu
|