| Singular | Dual | Plural |
Nominative |
अप्सरःपतिः
apsaraḥpatiḥ
|
अप्सरःपती
apsaraḥpatī
|
अप्सरःपतयः
apsaraḥpatayaḥ
|
Vocative |
अप्सरःपते
apsaraḥpate
|
अप्सरःपती
apsaraḥpatī
|
अप्सरःपतयः
apsaraḥpatayaḥ
|
Accusative |
अप्सरःपतिम्
apsaraḥpatim
|
अप्सरःपती
apsaraḥpatī
|
अप्सरःपतीन्
apsaraḥpatīn
|
Instrumental |
अप्सरःपतिना
apsaraḥpatinā
|
अप्सरःपतिभ्याम्
apsaraḥpatibhyām
|
अप्सरःपतिभिः
apsaraḥpatibhiḥ
|
Dative |
अप्सरःपतये
apsaraḥpataye
|
अप्सरःपतिभ्याम्
apsaraḥpatibhyām
|
अप्सरःपतिभ्यः
apsaraḥpatibhyaḥ
|
Ablative |
अप्सरःपतेः
apsaraḥpateḥ
|
अप्सरःपतिभ्याम्
apsaraḥpatibhyām
|
अप्सरःपतिभ्यः
apsaraḥpatibhyaḥ
|
Genitive |
अप्सरःपतेः
apsaraḥpateḥ
|
अप्सरःपत्योः
apsaraḥpatyoḥ
|
अप्सरःपतीनाम्
apsaraḥpatīnām
|
Locative |
अप्सरःपतौ
apsaraḥpatau
|
अप्सरःपत्योः
apsaraḥpatyoḥ
|
अप्सरःपतिषु
apsaraḥpatiṣu
|