| Singular | Dual | Plural |
Nominative |
अप्सरापतिः
apsarāpatiḥ
|
अप्सरापती
apsarāpatī
|
अप्सरापतयः
apsarāpatayaḥ
|
Vocative |
अप्सरापते
apsarāpate
|
अप्सरापती
apsarāpatī
|
अप्सरापतयः
apsarāpatayaḥ
|
Accusative |
अप्सरापतिम्
apsarāpatim
|
अप्सरापती
apsarāpatī
|
अप्सरापतीन्
apsarāpatīn
|
Instrumental |
अप्सरापतिना
apsarāpatinā
|
अप्सरापतिभ्याम्
apsarāpatibhyām
|
अप्सरापतिभिः
apsarāpatibhiḥ
|
Dative |
अप्सरापतये
apsarāpataye
|
अप्सरापतिभ्याम्
apsarāpatibhyām
|
अप्सरापतिभ्यः
apsarāpatibhyaḥ
|
Ablative |
अप्सरापतेः
apsarāpateḥ
|
अप्सरापतिभ्याम्
apsarāpatibhyām
|
अप्सरापतिभ्यः
apsarāpatibhyaḥ
|
Genitive |
अप्सरापतेः
apsarāpateḥ
|
अप्सरापत्योः
apsarāpatyoḥ
|
अप्सरापतीनाम्
apsarāpatīnām
|
Locative |
अप्सरापतौ
apsarāpatau
|
अप्सरापत्योः
apsarāpatyoḥ
|
अप्सरापतिषु
apsarāpatiṣu
|