| Singular | Dual | Plural |
Nominative |
अप्सरायितम्
apsarāyitam
|
अप्सरायिते
apsarāyite
|
अप्सरायितानि
apsarāyitāni
|
Vocative |
अप्सरायित
apsarāyita
|
अप्सरायिते
apsarāyite
|
अप्सरायितानि
apsarāyitāni
|
Accusative |
अप्सरायितम्
apsarāyitam
|
अप्सरायिते
apsarāyite
|
अप्सरायितानि
apsarāyitāni
|
Instrumental |
अप्सरायितेन
apsarāyitena
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायितैः
apsarāyitaiḥ
|
Dative |
अप्सरायिताय
apsarāyitāya
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायितेभ्यः
apsarāyitebhyaḥ
|
Ablative |
अप्सरायितात्
apsarāyitāt
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायितेभ्यः
apsarāyitebhyaḥ
|
Genitive |
अप्सरायितस्य
apsarāyitasya
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितानाम्
apsarāyitānām
|
Locative |
अप्सरायिते
apsarāyite
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितेषु
apsarāyiteṣu
|