Singular | Dual | Plural | |
Nominative |
अप्सवः
apsavaḥ |
अप्सवौ
apsavau |
अप्सवाः
apsavāḥ |
Vocative |
अप्सव
apsava |
अप्सवौ
apsavau |
अप्सवाः
apsavāḥ |
Accusative |
अप्सवम्
apsavam |
अप्सवौ
apsavau |
अप्सवान्
apsavān |
Instrumental |
अप्सवेन
apsavena |
अप्सवाभ्याम्
apsavābhyām |
अप्सवैः
apsavaiḥ |
Dative |
अप्सवाय
apsavāya |
अप्सवाभ्याम्
apsavābhyām |
अप्सवेभ्यः
apsavebhyaḥ |
Ablative |
अप्सवात्
apsavāt |
अप्सवाभ्याम्
apsavābhyām |
अप्सवेभ्यः
apsavebhyaḥ |
Genitive |
अप्सवस्य
apsavasya |
अप्सवयोः
apsavayoḥ |
अप्सवानाम्
apsavānām |
Locative |
अप्सवे
apsave |
अप्सवयोः
apsavayoḥ |
अप्सवेषु
apsaveṣu |