Singular | Dual | Plural | |
Nominative |
अप्सवा
apsavā |
अप्सवे
apsave |
अप्सवाः
apsavāḥ |
Vocative |
अप्सवे
apsave |
अप्सवे
apsave |
अप्सवाः
apsavāḥ |
Accusative |
अप्सवाम्
apsavām |
अप्सवे
apsave |
अप्सवाः
apsavāḥ |
Instrumental |
अप्सवया
apsavayā |
अप्सवाभ्याम्
apsavābhyām |
अप्सवाभिः
apsavābhiḥ |
Dative |
अप्सवायै
apsavāyai |
अप्सवाभ्याम्
apsavābhyām |
अप्सवाभ्यः
apsavābhyaḥ |
Ablative |
अप्सवायाः
apsavāyāḥ |
अप्सवाभ्याम्
apsavābhyām |
अप्सवाभ्यः
apsavābhyaḥ |
Genitive |
अप्सवायाः
apsavāyāḥ |
अप्सवयोः
apsavayoḥ |
अप्सवानाम्
apsavānām |
Locative |
अप्सवायाम्
apsavāyām |
अप्सवयोः
apsavayoḥ |
अप्सवासु
apsavāsu |