Singular | Dual | Plural | |
Nominative |
अप्सा
apsā |
अप्से
apse |
अप्साः
apsāḥ |
Vocative |
अप्से
apse |
अप्से
apse |
अप्साः
apsāḥ |
Accusative |
अप्साम्
apsām |
अप्से
apse |
अप्साः
apsāḥ |
Instrumental |
अप्सया
apsayā |
अप्साभ्याम्
apsābhyām |
अप्साभिः
apsābhiḥ |
Dative |
अप्सायै
apsāyai |
अप्साभ्याम्
apsābhyām |
अप्साभ्यः
apsābhyaḥ |
Ablative |
अप्सायाः
apsāyāḥ |
अप्साभ्याम्
apsābhyām |
अप्साभ्यः
apsābhyaḥ |
Genitive |
अप्सायाः
apsāyāḥ |
अप्सयोः
apsayoḥ |
अप्सानाम्
apsānām |
Locative |
अप्सायाम्
apsāyām |
अप्सयोः
apsayoḥ |
अप्सासु
apsāsu |