Singular | Dual | Plural | |
Nominative |
अप्सुः
apsuḥ |
अप्सू
apsū |
अप्सवः
apsavaḥ |
Vocative |
अप्सो
apso |
अप्सू
apsū |
अप्सवः
apsavaḥ |
Accusative |
अप्सुम्
apsum |
अप्सू
apsū |
अप्सूः
apsūḥ |
Instrumental |
अप्स्वा
apsvā |
अप्सुभ्याम्
apsubhyām |
अप्सुभिः
apsubhiḥ |
Dative |
अप्सवे
apsave अप्स्वै apsvai |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Ablative |
अप्सोः
apsoḥ अप्स्वाः apsvāḥ |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Genitive |
अप्सोः
apsoḥ अप्स्वाः apsvāḥ |
अप्स्वोः
apsvoḥ |
अप्सूनाम्
apsūnām |
Locative |
अप्सौ
apsau अप्स्वाम् apsvām |
अप्स्वोः
apsvoḥ |
अप्सुषु
apsuṣu |