Sanskrit tools

Sanskrit declension


Declension of अप्सुक्षित् apsukṣit, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अप्सुक्षित् apsukṣit
अप्सुक्षितौ apsukṣitau
अप्सुक्षितः apsukṣitaḥ
Vocative अप्सुक्षित् apsukṣit
अप्सुक्षितौ apsukṣitau
अप्सुक्षितः apsukṣitaḥ
Accusative अप्सुक्षितम् apsukṣitam
अप्सुक्षितौ apsukṣitau
अप्सुक्षितः apsukṣitaḥ
Instrumental अप्सुक्षिता apsukṣitā
अप्सुक्षिद्भ्याम् apsukṣidbhyām
अप्सुक्षिद्भिः apsukṣidbhiḥ
Dative अप्सुक्षिते apsukṣite
अप्सुक्षिद्भ्याम् apsukṣidbhyām
अप्सुक्षिद्भ्यः apsukṣidbhyaḥ
Ablative अप्सुक्षितः apsukṣitaḥ
अप्सुक्षिद्भ्याम् apsukṣidbhyām
अप्सुक्षिद्भ्यः apsukṣidbhyaḥ
Genitive अप्सुक्षितः apsukṣitaḥ
अप्सुक्षितोः apsukṣitoḥ
अप्सुक्षिताम् apsukṣitām
Locative अप्सुक्षिति apsukṣiti
अप्सुक्षितोः apsukṣitoḥ
अप्सुक्षित्सु apsukṣitsu