| Singular | Dual | Plural |
Nominative |
अप्सुक्षित्
apsukṣit
|
अप्सुक्षितौ
apsukṣitau
|
अप्सुक्षितः
apsukṣitaḥ
|
Vocative |
अप्सुक्षित्
apsukṣit
|
अप्सुक्षितौ
apsukṣitau
|
अप्सुक्षितः
apsukṣitaḥ
|
Accusative |
अप्सुक्षितम्
apsukṣitam
|
अप्सुक्षितौ
apsukṣitau
|
अप्सुक्षितः
apsukṣitaḥ
|
Instrumental |
अप्सुक्षिता
apsukṣitā
|
अप्सुक्षिद्भ्याम्
apsukṣidbhyām
|
अप्सुक्षिद्भिः
apsukṣidbhiḥ
|
Dative |
अप्सुक्षिते
apsukṣite
|
अप्सुक्षिद्भ्याम्
apsukṣidbhyām
|
अप्सुक्षिद्भ्यः
apsukṣidbhyaḥ
|
Ablative |
अप्सुक्षितः
apsukṣitaḥ
|
अप्सुक्षिद्भ्याम्
apsukṣidbhyām
|
अप्सुक्षिद्भ्यः
apsukṣidbhyaḥ
|
Genitive |
अप्सुक्षितः
apsukṣitaḥ
|
अप्सुक्षितोः
apsukṣitoḥ
|
अप्सुक्षिताम्
apsukṣitām
|
Locative |
अप्सुक्षिति
apsukṣiti
|
अप्सुक्षितोः
apsukṣitoḥ
|
अप्सुक्षित्सु
apsukṣitsu
|