| Singular | Dual | Plural |
Nominative |
अप्सुचरम्
apsucaram
|
अप्सुचरे
apsucare
|
अप्सुचराणि
apsucarāṇi
|
Vocative |
अप्सुचर
apsucara
|
अप्सुचरे
apsucare
|
अप्सुचराणि
apsucarāṇi
|
Accusative |
अप्सुचरम्
apsucaram
|
अप्सुचरे
apsucare
|
अप्सुचराणि
apsucarāṇi
|
Instrumental |
अप्सुचरेण
apsucareṇa
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरैः
apsucaraiḥ
|
Dative |
अप्सुचराय
apsucarāya
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरेभ्यः
apsucarebhyaḥ
|
Ablative |
अप्सुचरात्
apsucarāt
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरेभ्यः
apsucarebhyaḥ
|
Genitive |
अप्सुचरस्य
apsucarasya
|
अप्सुचरयोः
apsucarayoḥ
|
अप्सुचराणाम्
apsucarāṇām
|
Locative |
अप्सुचरे
apsucare
|
अप्सुचरयोः
apsucarayoḥ
|
अप्सुचरेषु
apsucareṣu
|