Singular | Dual | Plural | |
Nominative |
अप्सुजा
apsujā |
अप्सुजे
apsuje |
अप्सुजाः
apsujāḥ |
Vocative |
अप्सुजे
apsuje |
अप्सुजे
apsuje |
अप्सुजाः
apsujāḥ |
Accusative |
अप्सुजाम्
apsujām |
अप्सुजे
apsuje |
अप्सुजाः
apsujāḥ |
Instrumental |
अप्सुजया
apsujayā |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभिः
apsujābhiḥ |
Dative |
अप्सुजायै
apsujāyai |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभ्यः
apsujābhyaḥ |
Ablative |
अप्सुजायाः
apsujāyāḥ |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभ्यः
apsujābhyaḥ |
Genitive |
अप्सुजायाः
apsujāyāḥ |
अप्सुजयोः
apsujayoḥ |
अप्सुजानाम्
apsujānām |
Locative |
अप्सुजायाम्
apsujāyām |
अप्सुजयोः
apsujayoḥ |
अप्सुजासु
apsujāsu |