Singular | Dual | Plural | |
Nominative |
अप्सुजाः
apsujāḥ |
अप्सुजौ
apsujau |
अप्सुजाः
apsujāḥ |
Vocative |
अप्सुजाः
apsujāḥ |
अप्सुजौ
apsujau |
अप्सुजाः
apsujāḥ |
Accusative |
अप्सुजाम्
apsujām |
अप्सुजौ
apsujau |
अप्सुजान्
apsujān |
Instrumental |
अप्सुजा
apsujā |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभिः
apsujābhiḥ |
Dative |
अप्सुजै
apsujai |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभ्यः
apsujābhyaḥ |
Ablative |
अप्सुजाः
apsujāḥ |
अप्सुजाभ्याम्
apsujābhyām |
अप्सुजाभ्यः
apsujābhyaḥ |
Genitive |
अप्सुजाः
apsujāḥ |
अप्सुजौः
apsujauḥ |
अप्सुजाम्
apsujām |
Locative |
अप्सुजे
apsuje |
अप्सुजौः
apsujauḥ |
अप्सुजासु
apsujāsu |