Singular | Dual | Plural | |
Nominative |
अप्सुमान्
apsumān |
अप्सुमन्तौ
apsumantau |
अप्सुमन्तः
apsumantaḥ |
Vocative |
अप्सुमन्
apsuman |
अप्सुमन्तौ
apsumantau |
अप्सुमन्तः
apsumantaḥ |
Accusative |
अप्सुमन्तम्
apsumantam |
अप्सुमन्तौ
apsumantau |
अप्सुमतः
apsumataḥ |
Instrumental |
अप्सुमता
apsumatā |
अप्सुमद्भ्याम्
apsumadbhyām |
अप्सुमद्भिः
apsumadbhiḥ |
Dative |
अप्सुमते
apsumate |
अप्सुमद्भ्याम्
apsumadbhyām |
अप्सुमद्भ्यः
apsumadbhyaḥ |
Ablative |
अप्सुमतः
apsumataḥ |
अप्सुमद्भ्याम्
apsumadbhyām |
अप्सुमद्भ्यः
apsumadbhyaḥ |
Genitive |
अप्सुमतः
apsumataḥ |
अप्सुमतोः
apsumatoḥ |
अप्सुमताम्
apsumatām |
Locative |
अप्सुमति
apsumati |
अप्सुमतोः
apsumatoḥ |
अप्सुमत्सु
apsumatsu |