| Singular | Dual | Plural |
Nominative |
अप्सुयोनिः
apsuyoniḥ
|
अप्सुयोनी
apsuyonī
|
अप्सुयोनयः
apsuyonayaḥ
|
Vocative |
अप्सुयोने
apsuyone
|
अप्सुयोनी
apsuyonī
|
अप्सुयोनयः
apsuyonayaḥ
|
Accusative |
अप्सुयोनिम्
apsuyonim
|
अप्सुयोनी
apsuyonī
|
अप्सुयोनीन्
apsuyonīn
|
Instrumental |
अप्सुयोनिना
apsuyoninā
|
अप्सुयोनिभ्याम्
apsuyonibhyām
|
अप्सुयोनिभिः
apsuyonibhiḥ
|
Dative |
अप्सुयोनये
apsuyonaye
|
अप्सुयोनिभ्याम्
apsuyonibhyām
|
अप्सुयोनिभ्यः
apsuyonibhyaḥ
|
Ablative |
अप्सुयोनेः
apsuyoneḥ
|
अप्सुयोनिभ्याम्
apsuyonibhyām
|
अप्सुयोनिभ्यः
apsuyonibhyaḥ
|
Genitive |
अप्सुयोनेः
apsuyoneḥ
|
अप्सुयोन्योः
apsuyonyoḥ
|
अप्सुयोनीनाम्
apsuyonīnām
|
Locative |
अप्सुयोनौ
apsuyonau
|
अप्सुयोन्योः
apsuyonyoḥ
|
अप्सुयोनिषु
apsuyoniṣu
|