Singular | Dual | Plural | |
Nominative |
अप्सुयोनिः
apsuyoniḥ |
अप्सुयोनी
apsuyonī |
अप्सुयोनयः
apsuyonayaḥ |
Vocative |
अप्सुयोने
apsuyone |
अप्सुयोनी
apsuyonī |
अप्सुयोनयः
apsuyonayaḥ |
Accusative |
अप्सुयोनिम्
apsuyonim |
अप्सुयोनी
apsuyonī |
अप्सुयोनीः
apsuyonīḥ |
Instrumental |
अप्सुयोन्या
apsuyonyā |
अप्सुयोनिभ्याम्
apsuyonibhyām |
अप्सुयोनिभिः
apsuyonibhiḥ |
Dative |
अप्सुयोनये
apsuyonaye अप्सुयोन्यै apsuyonyai |
अप्सुयोनिभ्याम्
apsuyonibhyām |
अप्सुयोनिभ्यः
apsuyonibhyaḥ |
Ablative |
अप्सुयोनेः
apsuyoneḥ अप्सुयोन्याः apsuyonyāḥ |
अप्सुयोनिभ्याम्
apsuyonibhyām |
अप्सुयोनिभ्यः
apsuyonibhyaḥ |
Genitive |
अप्सुयोनेः
apsuyoneḥ अप्सुयोन्याः apsuyonyāḥ |
अप्सुयोन्योः
apsuyonyoḥ |
अप्सुयोनीनाम्
apsuyonīnām |
Locative |
अप्सुयोनौ
apsuyonau अप्सुयोन्याम् apsuyonyām |
अप्सुयोन्योः
apsuyonyoḥ |
अप्सुयोनिषु
apsuyoniṣu |