Singular | Dual | Plural | |
Nominative |
अप्सुवट्
apsuvaṭ |
अप्सुवही
apsuvahī |
अप्सुवंहि
apsuvaṁhi |
Vocative |
अप्सुवट्
apsuvaṭ |
अप्सुवही
apsuvahī |
अप्सुवंहि
apsuvaṁhi |
Accusative |
अप्सुवट्
apsuvaṭ |
अप्सुवही
apsuvahī |
अप्सुवंहि
apsuvaṁhi |
Instrumental |
अप्सुवहा
apsuvahā |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भिः
apsuvaḍbhiḥ |
Dative |
अप्सुवहे
apsuvahe |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भ्यः
apsuvaḍbhyaḥ |
Ablative |
अप्सुवहः
apsuvahaḥ |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भ्यः
apsuvaḍbhyaḥ |
Genitive |
अप्सुवहः
apsuvahaḥ |
अप्सुवहोः
apsuvahoḥ |
अप्सुवहाम्
apsuvahām |
Locative |
अप्सुवहि
apsuvahi |
अप्सुवहोः
apsuvahoḥ |
अप्सुवट्सु
apsuvaṭsu अप्सुवट्त्सु apsuvaṭtsu |