Singular | Dual | Plural | |
Nominative |
अप्सुषदः
apsuṣadaḥ |
अप्सुषदसी
apsuṣadasī |
अप्सुषदांसि
apsuṣadāṁsi |
Vocative |
अप्सुषदः
apsuṣadaḥ |
अप्सुषदसी
apsuṣadasī |
अप्सुषदांसि
apsuṣadāṁsi |
Accusative |
अप्सुषदः
apsuṣadaḥ |
अप्सुषदसी
apsuṣadasī |
अप्सुषदांसि
apsuṣadāṁsi |
Instrumental |
अप्सुषदसा
apsuṣadasā |
अप्सुषदोभ्याम्
apsuṣadobhyām |
अप्सुषदोभिः
apsuṣadobhiḥ |
Dative |
अप्सुषदसे
apsuṣadase |
अप्सुषदोभ्याम्
apsuṣadobhyām |
अप्सुषदोभ्यः
apsuṣadobhyaḥ |
Ablative |
अप्सुषदसः
apsuṣadasaḥ |
अप्सुषदोभ्याम्
apsuṣadobhyām |
अप्सुषदोभ्यः
apsuṣadobhyaḥ |
Genitive |
अप्सुषदसः
apsuṣadasaḥ |
अप्सुषदसोः
apsuṣadasoḥ |
अप्सुषदसाम्
apsuṣadasām |
Locative |
अप्सुषदसि
apsuṣadasi |
अप्सुषदसोः
apsuṣadasoḥ |
अप्सुषदःसु
apsuṣadaḥsu अप्सुषदस्सु apsuṣadassu |