Sanskrit tools

Sanskrit declension


Declension of अप्सुसंशित apsusaṁśita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्सुसंशितः apsusaṁśitaḥ
अप्सुसंशितौ apsusaṁśitau
अप्सुसंशिताः apsusaṁśitāḥ
Vocative अप्सुसंशित apsusaṁśita
अप्सुसंशितौ apsusaṁśitau
अप्सुसंशिताः apsusaṁśitāḥ
Accusative अप्सुसंशितम् apsusaṁśitam
अप्सुसंशितौ apsusaṁśitau
अप्सुसंशितान् apsusaṁśitān
Instrumental अप्सुसंशितेन apsusaṁśitena
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशितैः apsusaṁśitaiḥ
Dative अप्सुसंशिताय apsusaṁśitāya
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशितेभ्यः apsusaṁśitebhyaḥ
Ablative अप्सुसंशितात् apsusaṁśitāt
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशितेभ्यः apsusaṁśitebhyaḥ
Genitive अप्सुसंशितस्य apsusaṁśitasya
अप्सुसंशितयोः apsusaṁśitayoḥ
अप्सुसंशितानाम् apsusaṁśitānām
Locative अप्सुसंशिते apsusaṁśite
अप्सुसंशितयोः apsusaṁśitayoḥ
अप्सुसंशितेषु apsusaṁśiteṣu