| Singular | Dual | Plural |
Nominative |
अप्सुसंशिता
apsusaṁśitā
|
अप्सुसंशिते
apsusaṁśite
|
अप्सुसंशिताः
apsusaṁśitāḥ
|
Vocative |
अप्सुसंशिते
apsusaṁśite
|
अप्सुसंशिते
apsusaṁśite
|
अप्सुसंशिताः
apsusaṁśitāḥ
|
Accusative |
अप्सुसंशिताम्
apsusaṁśitām
|
अप्सुसंशिते
apsusaṁśite
|
अप्सुसंशिताः
apsusaṁśitāḥ
|
Instrumental |
अप्सुसंशितया
apsusaṁśitayā
|
अप्सुसंशिताभ्याम्
apsusaṁśitābhyām
|
अप्सुसंशिताभिः
apsusaṁśitābhiḥ
|
Dative |
अप्सुसंशितायै
apsusaṁśitāyai
|
अप्सुसंशिताभ्याम्
apsusaṁśitābhyām
|
अप्सुसंशिताभ्यः
apsusaṁśitābhyaḥ
|
Ablative |
अप्सुसंशितायाः
apsusaṁśitāyāḥ
|
अप्सुसंशिताभ्याम्
apsusaṁśitābhyām
|
अप्सुसंशिताभ्यः
apsusaṁśitābhyaḥ
|
Genitive |
अप्सुसंशितायाः
apsusaṁśitāyāḥ
|
अप्सुसंशितयोः
apsusaṁśitayoḥ
|
अप्सुसंशितानाम्
apsusaṁśitānām
|
Locative |
अप्सुसंशितायाम्
apsusaṁśitāyām
|
अप्सुसंशितयोः
apsusaṁśitayoḥ
|
अप्सुसंशितासु
apsusaṁśitāsu
|