Sanskrit tools

Sanskrit declension


Declension of अप्सुसंशिता apsusaṁśitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्सुसंशिता apsusaṁśitā
अप्सुसंशिते apsusaṁśite
अप्सुसंशिताः apsusaṁśitāḥ
Vocative अप्सुसंशिते apsusaṁśite
अप्सुसंशिते apsusaṁśite
अप्सुसंशिताः apsusaṁśitāḥ
Accusative अप्सुसंशिताम् apsusaṁśitām
अप्सुसंशिते apsusaṁśite
अप्सुसंशिताः apsusaṁśitāḥ
Instrumental अप्सुसंशितया apsusaṁśitayā
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशिताभिः apsusaṁśitābhiḥ
Dative अप्सुसंशितायै apsusaṁśitāyai
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशिताभ्यः apsusaṁśitābhyaḥ
Ablative अप्सुसंशितायाः apsusaṁśitāyāḥ
अप्सुसंशिताभ्याम् apsusaṁśitābhyām
अप्सुसंशिताभ्यः apsusaṁśitābhyaḥ
Genitive अप्सुसंशितायाः apsusaṁśitāyāḥ
अप्सुसंशितयोः apsusaṁśitayoḥ
अप्सुसंशितानाम् apsusaṁśitānām
Locative अप्सुसंशितायाम् apsusaṁśitāyām
अप्सुसंशितयोः apsusaṁśitayoḥ
अप्सुसंशितासु apsusaṁśitāsu