Singular | Dual | Plural | |
Nominative |
अफलः
aphalaḥ |
अफलौ
aphalau |
अफलाः
aphalāḥ |
Vocative |
अफल
aphala |
अफलौ
aphalau |
अफलाः
aphalāḥ |
Accusative |
अफलम्
aphalam |
अफलौ
aphalau |
अफलान्
aphalān |
Instrumental |
अफलेन
aphalena |
अफलाभ्याम्
aphalābhyām |
अफलैः
aphalaiḥ |
Dative |
अफलाय
aphalāya |
अफलाभ्याम्
aphalābhyām |
अफलेभ्यः
aphalebhyaḥ |
Ablative |
अफलात्
aphalāt |
अफलाभ्याम्
aphalābhyām |
अफलेभ्यः
aphalebhyaḥ |
Genitive |
अफलस्य
aphalasya |
अफलयोः
aphalayoḥ |
अफलानाम्
aphalānām |
Locative |
अफले
aphale |
अफलयोः
aphalayoḥ |
अफलेषु
aphaleṣu |