Singular | Dual | Plural | |
Nominative |
अफलता
aphalatā |
अफलते
aphalate |
अफलताः
aphalatāḥ |
Vocative |
अफलते
aphalate |
अफलते
aphalate |
अफलताः
aphalatāḥ |
Accusative |
अफलताम्
aphalatām |
अफलते
aphalate |
अफलताः
aphalatāḥ |
Instrumental |
अफलतया
aphalatayā |
अफलताभ्याम्
aphalatābhyām |
अफलताभिः
aphalatābhiḥ |
Dative |
अफलतायै
aphalatāyai |
अफलताभ्याम्
aphalatābhyām |
अफलताभ्यः
aphalatābhyaḥ |
Ablative |
अफलतायाः
aphalatāyāḥ |
अफलताभ्याम्
aphalatābhyām |
अफलताभ्यः
aphalatābhyaḥ |
Genitive |
अफलतायाः
aphalatāyāḥ |
अफलतयोः
aphalatayoḥ |
अफलतानाम्
aphalatānām |
Locative |
अफलतायाम्
aphalatāyām |
अफलतयोः
aphalatayoḥ |
अफलतासु
aphalatāsu |