Sanskrit tools

Sanskrit declension


Declension of अफलत्व aphalatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अफलत्वम् aphalatvam
अफलत्वे aphalatve
अफलत्वानि aphalatvāni
Vocative अफलत्व aphalatva
अफलत्वे aphalatve
अफलत्वानि aphalatvāni
Accusative अफलत्वम् aphalatvam
अफलत्वे aphalatve
अफलत्वानि aphalatvāni
Instrumental अफलत्वेन aphalatvena
अफलत्वाभ्याम् aphalatvābhyām
अफलत्वैः aphalatvaiḥ
Dative अफलत्वाय aphalatvāya
अफलत्वाभ्याम् aphalatvābhyām
अफलत्वेभ्यः aphalatvebhyaḥ
Ablative अफलत्वात् aphalatvāt
अफलत्वाभ्याम् aphalatvābhyām
अफलत्वेभ्यः aphalatvebhyaḥ
Genitive अफलत्वस्य aphalatvasya
अफलत्वयोः aphalatvayoḥ
अफलत्वानाम् aphalatvānām
Locative अफलत्वे aphalatve
अफलत्वयोः aphalatvayoḥ
अफलत्वेषु aphalatveṣu