| Singular | Dual | Plural |
Nominative |
अफलत्वम्
aphalatvam
|
अफलत्वे
aphalatve
|
अफलत्वानि
aphalatvāni
|
Vocative |
अफलत्व
aphalatva
|
अफलत्वे
aphalatve
|
अफलत्वानि
aphalatvāni
|
Accusative |
अफलत्वम्
aphalatvam
|
अफलत्वे
aphalatve
|
अफलत्वानि
aphalatvāni
|
Instrumental |
अफलत्वेन
aphalatvena
|
अफलत्वाभ्याम्
aphalatvābhyām
|
अफलत्वैः
aphalatvaiḥ
|
Dative |
अफलत्वाय
aphalatvāya
|
अफलत्वाभ्याम्
aphalatvābhyām
|
अफलत्वेभ्यः
aphalatvebhyaḥ
|
Ablative |
अफलत्वात्
aphalatvāt
|
अफलत्वाभ्याम्
aphalatvābhyām
|
अफलत्वेभ्यः
aphalatvebhyaḥ
|
Genitive |
अफलत्वस्य
aphalatvasya
|
अफलत्वयोः
aphalatvayoḥ
|
अफलत्वानाम्
aphalatvānām
|
Locative |
अफलत्वे
aphalatve
|
अफलत्वयोः
aphalatvayoḥ
|
अफलत्वेषु
aphalatveṣu
|