| Singular | Dual | Plural |
Nominative |
अफलप्रेप्सुः
aphalaprepsuḥ
|
अफलप्रेप्सू
aphalaprepsū
|
अफलप्रेप्सवः
aphalaprepsavaḥ
|
Vocative |
अफलप्रेप्सो
aphalaprepso
|
अफलप्रेप्सू
aphalaprepsū
|
अफलप्रेप्सवः
aphalaprepsavaḥ
|
Accusative |
अफलप्रेप्सुम्
aphalaprepsum
|
अफलप्रेप्सू
aphalaprepsū
|
अफलप्रेप्सून्
aphalaprepsūn
|
Instrumental |
अफलप्रेप्सुना
aphalaprepsunā
|
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām
|
अफलप्रेप्सुभिः
aphalaprepsubhiḥ
|
Dative |
अफलप्रेप्सवे
aphalaprepsave
|
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām
|
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ
|
Ablative |
अफलप्रेप्सोः
aphalaprepsoḥ
|
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām
|
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ
|
Genitive |
अफलप्रेप्सोः
aphalaprepsoḥ
|
अफलप्रेप्स्वोः
aphalaprepsvoḥ
|
अफलप्रेप्सूनाम्
aphalaprepsūnām
|
Locative |
अफलप्रेप्सौ
aphalaprepsau
|
अफलप्रेप्स्वोः
aphalaprepsvoḥ
|
अफलप्रेप्सुषु
aphalaprepsuṣu
|