Singular | Dual | Plural | |
Nominative |
अफलप्रेप्सुः
aphalaprepsuḥ |
अफलप्रेप्सू
aphalaprepsū |
अफलप्रेप्सवः
aphalaprepsavaḥ |
Vocative |
अफलप्रेप्सो
aphalaprepso |
अफलप्रेप्सू
aphalaprepsū |
अफलप्रेप्सवः
aphalaprepsavaḥ |
Accusative |
अफलप्रेप्सुम्
aphalaprepsum |
अफलप्रेप्सू
aphalaprepsū |
अफलप्रेप्सूः
aphalaprepsūḥ |
Instrumental |
अफलप्रेप्स्वा
aphalaprepsvā |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभिः
aphalaprepsubhiḥ |
Dative |
अफलप्रेप्सवे
aphalaprepsave अफलप्रेप्स्वै aphalaprepsvai |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ |
Ablative |
अफलप्रेप्सोः
aphalaprepsoḥ अफलप्रेप्स्वाः aphalaprepsvāḥ |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ |
Genitive |
अफलप्रेप्सोः
aphalaprepsoḥ अफलप्रेप्स्वाः aphalaprepsvāḥ |
अफलप्रेप्स्वोः
aphalaprepsvoḥ |
अफलप्रेप्सूनाम्
aphalaprepsūnām |
Locative |
अफलप्रेप्सौ
aphalaprepsau अफलप्रेप्स्वाम् aphalaprepsvām |
अफलप्रेप्स्वोः
aphalaprepsvoḥ |
अफलप्रेप्सुषु
aphalaprepsuṣu |