| Singular | Dual | Plural |
Nominative |
अफलाकाङ्क्षी
aphalākāṅkṣī
|
अफलाकाङ्क्षिणौ
aphalākāṅkṣiṇau
|
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ
|
Vocative |
अफलाकाङ्क्षिन्
aphalākāṅkṣin
|
अफलाकाङ्क्षिणौ
aphalākāṅkṣiṇau
|
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ
|
Accusative |
अफलाकाङ्क्षिणम्
aphalākāṅkṣiṇam
|
अफलाकाङ्क्षिणौ
aphalākāṅkṣiṇau
|
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ
|
Instrumental |
अफलाकाङ्क्षिणा
aphalākāṅkṣiṇā
|
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām
|
अफलाकाङ्क्षिभिः
aphalākāṅkṣibhiḥ
|
Dative |
अफलाकाङ्क्षिणे
aphalākāṅkṣiṇe
|
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām
|
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ
|
Ablative |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ
|
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām
|
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ
|
Genitive |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ
|
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ
|
अफलाकाङ्क्षिणम्
aphalākāṅkṣiṇam
|
Locative |
अफलाकाङ्क्षिणि
aphalākāṅkṣiṇi
|
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ
|
अफलाकाङ्क्षिषु
aphalākāṅkṣiṣu
|