Sanskrit tools

Sanskrit declension


Declension of अफलाकाङ्क्षिन् aphalākāṅkṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अफलाकाङ्क्षी aphalākāṅkṣī
अफलाकाङ्क्षिणौ aphalākāṅkṣiṇau
अफलाकाङ्क्षिणः aphalākāṅkṣiṇaḥ
Vocative अफलाकाङ्क्षिन् aphalākāṅkṣin
अफलाकाङ्क्षिणौ aphalākāṅkṣiṇau
अफलाकाङ्क्षिणः aphalākāṅkṣiṇaḥ
Accusative अफलाकाङ्क्षिणम् aphalākāṅkṣiṇam
अफलाकाङ्क्षिणौ aphalākāṅkṣiṇau
अफलाकाङ्क्षिणः aphalākāṅkṣiṇaḥ
Instrumental अफलाकाङ्क्षिणा aphalākāṅkṣiṇā
अफलाकाङ्क्षिभ्याम् aphalākāṅkṣibhyām
अफलाकाङ्क्षिभिः aphalākāṅkṣibhiḥ
Dative अफलाकाङ्क्षिणे aphalākāṅkṣiṇe
अफलाकाङ्क्षिभ्याम् aphalākāṅkṣibhyām
अफलाकाङ्क्षिभ्यः aphalākāṅkṣibhyaḥ
Ablative अफलाकाङ्क्षिणः aphalākāṅkṣiṇaḥ
अफलाकाङ्क्षिभ्याम् aphalākāṅkṣibhyām
अफलाकाङ्क्षिभ्यः aphalākāṅkṣibhyaḥ
Genitive अफलाकाङ्क्षिणः aphalākāṅkṣiṇaḥ
अफलाकाङ्क्षिणोः aphalākāṅkṣiṇoḥ
अफलाकाङ्क्षिणम् aphalākāṅkṣiṇam
Locative अफलाकाङ्क्षिणि aphalākāṅkṣiṇi
अफलाकाङ्क्षिणोः aphalākāṅkṣiṇoḥ
अफलाकाङ्क्षिषु aphalākāṅkṣiṣu