Singular | Dual | Plural | |
Nominative |
अफल्गुः
aphalguḥ |
अफल्गू
aphalgū |
अफल्गवः
aphalgavaḥ |
Vocative |
अफल्गो
aphalgo |
अफल्गू
aphalgū |
अफल्गवः
aphalgavaḥ |
Accusative |
अफल्गुम्
aphalgum |
अफल्गू
aphalgū |
अफल्गून्
aphalgūn |
Instrumental |
अफल्गुना
aphalgunā |
अफल्गुभ्याम्
aphalgubhyām |
अफल्गुभिः
aphalgubhiḥ |
Dative |
अफल्गवे
aphalgave |
अफल्गुभ्याम्
aphalgubhyām |
अफल्गुभ्यः
aphalgubhyaḥ |
Ablative |
अफल्गोः
aphalgoḥ |
अफल्गुभ्याम्
aphalgubhyām |
अफल्गुभ्यः
aphalgubhyaḥ |
Genitive |
अफल्गोः
aphalgoḥ |
अफल्ग्वोः
aphalgvoḥ |
अफल्गूनाम्
aphalgūnām |
Locative |
अफल्गौ
aphalgau |
अफल्ग्वोः
aphalgvoḥ |
अफल्गुषु
aphalguṣu |