Singular | Dual | Plural | |
Nominative |
अफेना
aphenā |
अफेने
aphene |
अफेनाः
aphenāḥ |
Vocative |
अफेने
aphene |
अफेने
aphene |
अफेनाः
aphenāḥ |
Accusative |
अफेनाम्
aphenām |
अफेने
aphene |
अफेनाः
aphenāḥ |
Instrumental |
अफेनया
aphenayā |
अफेनाभ्याम्
aphenābhyām |
अफेनाभिः
aphenābhiḥ |
Dative |
अफेनायै
aphenāyai |
अफेनाभ्याम्
aphenābhyām |
अफेनाभ्यः
aphenābhyaḥ |
Ablative |
अफेनायाः
aphenāyāḥ |
अफेनाभ्याम्
aphenābhyām |
अफेनाभ्यः
aphenābhyaḥ |
Genitive |
अफेनायाः
aphenāyāḥ |
अफेनयोः
aphenayoḥ |
अफेनानाम्
aphenānām |
Locative |
अफेनायाम्
aphenāyām |
अफेनयोः
aphenayoḥ |
अफेनासु
aphenāsu |