Singular | Dual | Plural | |
Nominative |
अफेनम्
aphenam |
अफेने
aphene |
अफेनानि
aphenāni |
Vocative |
अफेन
aphena |
अफेने
aphene |
अफेनानि
aphenāni |
Accusative |
अफेनम्
aphenam |
अफेने
aphene |
अफेनानि
aphenāni |
Instrumental |
अफेनेन
aphenena |
अफेनाभ्याम्
aphenābhyām |
अफेनैः
aphenaiḥ |
Dative |
अफेनाय
aphenāya |
अफेनाभ्याम्
aphenābhyām |
अफेनेभ्यः
aphenebhyaḥ |
Ablative |
अफेनात्
aphenāt |
अफेनाभ्याम्
aphenābhyām |
अफेनेभ्यः
aphenebhyaḥ |
Genitive |
अफेनस्य
aphenasya |
अफेनयोः
aphenayoḥ |
अफेनानाम्
aphenānām |
Locative |
अफेने
aphene |
अफेनयोः
aphenayoḥ |
अफेनेषु
apheneṣu |