Sanskrit tools

Sanskrit declension


Declension of अबण्डा abaṇḍā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबण्डा abaṇḍā
अबण्डे abaṇḍe
अबण्डाः abaṇḍāḥ
Vocative अबण्डे abaṇḍe
अबण्डे abaṇḍe
अबण्डाः abaṇḍāḥ
Accusative अबण्डाम् abaṇḍām
अबण्डे abaṇḍe
अबण्डाः abaṇḍāḥ
Instrumental अबण्डया abaṇḍayā
अबण्डाभ्याम् abaṇḍābhyām
अबण्डाभिः abaṇḍābhiḥ
Dative अबण्डायै abaṇḍāyai
अबण्डाभ्याम् abaṇḍābhyām
अबण्डाभ्यः abaṇḍābhyaḥ
Ablative अबण्डायाः abaṇḍāyāḥ
अबण्डाभ्याम् abaṇḍābhyām
अबण्डाभ्यः abaṇḍābhyaḥ
Genitive अबण्डायाः abaṇḍāyāḥ
अबण्डयोः abaṇḍayoḥ
अबण्डानाम् abaṇḍānām
Locative अबण्डायाम् abaṇḍāyām
अबण्डयोः abaṇḍayoḥ
अबण्डासु abaṇḍāsu