Sanskrit tools

Sanskrit declension


Declension of अबद्धा abaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धा abaddhā
अबद्धे abaddhe
अबद्धाः abaddhāḥ
Vocative अबद्धे abaddhe
अबद्धे abaddhe
अबद्धाः abaddhāḥ
Accusative अबद्धाम् abaddhām
अबद्धे abaddhe
अबद्धाः abaddhāḥ
Instrumental अबद्धया abaddhayā
अबद्धाभ्याम् abaddhābhyām
अबद्धाभिः abaddhābhiḥ
Dative अबद्धायै abaddhāyai
अबद्धाभ्याम् abaddhābhyām
अबद्धाभ्यः abaddhābhyaḥ
Ablative अबद्धायाः abaddhāyāḥ
अबद्धाभ्याम् abaddhābhyām
अबद्धाभ्यः abaddhābhyaḥ
Genitive अबद्धायाः abaddhāyāḥ
अबद्धयोः abaddhayoḥ
अबद्धानाम् abaddhānām
Locative अबद्धायाम् abaddhāyām
अबद्धयोः abaddhayoḥ
अबद्धासु abaddhāsu