Singular | Dual | Plural | |
Nominative |
अबद्धा
abaddhā |
अबद्धे
abaddhe |
अबद्धाः
abaddhāḥ |
Vocative |
अबद्धे
abaddhe |
अबद्धे
abaddhe |
अबद्धाः
abaddhāḥ |
Accusative |
अबद्धाम्
abaddhām |
अबद्धे
abaddhe |
अबद्धाः
abaddhāḥ |
Instrumental |
अबद्धया
abaddhayā |
अबद्धाभ्याम्
abaddhābhyām |
अबद्धाभिः
abaddhābhiḥ |
Dative |
अबद्धायै
abaddhāyai |
अबद्धाभ्याम्
abaddhābhyām |
अबद्धाभ्यः
abaddhābhyaḥ |
Ablative |
अबद्धायाः
abaddhāyāḥ |
अबद्धाभ्याम्
abaddhābhyām |
अबद्धाभ्यः
abaddhābhyaḥ |
Genitive |
अबद्धायाः
abaddhāyāḥ |
अबद्धयोः
abaddhayoḥ |
अबद्धानाम्
abaddhānām |
Locative |
अबद्धायाम्
abaddhāyām |
अबद्धयोः
abaddhayoḥ |
अबद्धासु
abaddhāsu |