Sanskrit tools

Sanskrit declension


Declension of अबद्ध abaddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धम् abaddham
अबद्धे abaddhe
अबद्धानि abaddhāni
Vocative अबद्ध abaddha
अबद्धे abaddhe
अबद्धानि abaddhāni
Accusative अबद्धम् abaddham
अबद्धे abaddhe
अबद्धानि abaddhāni
Instrumental अबद्धेन abaddhena
अबद्धाभ्याम् abaddhābhyām
अबद्धैः abaddhaiḥ
Dative अबद्धाय abaddhāya
अबद्धाभ्याम् abaddhābhyām
अबद्धेभ्यः abaddhebhyaḥ
Ablative अबद्धात् abaddhāt
अबद्धाभ्याम् abaddhābhyām
अबद्धेभ्यः abaddhebhyaḥ
Genitive अबद्धस्य abaddhasya
अबद्धयोः abaddhayoḥ
अबद्धानाम् abaddhānām
Locative अबद्धे abaddhe
अबद्धयोः abaddhayoḥ
अबद्धेषु abaddheṣu