Sanskrit tools

Sanskrit declension


Declension of अबद्धमुखा abaddhamukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धमुखा abaddhamukhā
अबद्धमुखे abaddhamukhe
अबद्धमुखाः abaddhamukhāḥ
Vocative अबद्धमुखे abaddhamukhe
अबद्धमुखे abaddhamukhe
अबद्धमुखाः abaddhamukhāḥ
Accusative अबद्धमुखाम् abaddhamukhām
अबद्धमुखे abaddhamukhe
अबद्धमुखाः abaddhamukhāḥ
Instrumental अबद्धमुखया abaddhamukhayā
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखाभिः abaddhamukhābhiḥ
Dative अबद्धमुखायै abaddhamukhāyai
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखाभ्यः abaddhamukhābhyaḥ
Ablative अबद्धमुखायाः abaddhamukhāyāḥ
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखाभ्यः abaddhamukhābhyaḥ
Genitive अबद्धमुखायाः abaddhamukhāyāḥ
अबद्धमुखयोः abaddhamukhayoḥ
अबद्धमुखानाम् abaddhamukhānām
Locative अबद्धमुखायाम् abaddhamukhāyām
अबद्धमुखयोः abaddhamukhayoḥ
अबद्धमुखासु abaddhamukhāsu