| Singular | Dual | Plural |
Nominative |
अबद्धमुखा
abaddhamukhā
|
अबद्धमुखे
abaddhamukhe
|
अबद्धमुखाः
abaddhamukhāḥ
|
Vocative |
अबद्धमुखे
abaddhamukhe
|
अबद्धमुखे
abaddhamukhe
|
अबद्धमुखाः
abaddhamukhāḥ
|
Accusative |
अबद्धमुखाम्
abaddhamukhām
|
अबद्धमुखे
abaddhamukhe
|
अबद्धमुखाः
abaddhamukhāḥ
|
Instrumental |
अबद्धमुखया
abaddhamukhayā
|
अबद्धमुखाभ्याम्
abaddhamukhābhyām
|
अबद्धमुखाभिः
abaddhamukhābhiḥ
|
Dative |
अबद्धमुखायै
abaddhamukhāyai
|
अबद्धमुखाभ्याम्
abaddhamukhābhyām
|
अबद्धमुखाभ्यः
abaddhamukhābhyaḥ
|
Ablative |
अबद्धमुखायाः
abaddhamukhāyāḥ
|
अबद्धमुखाभ्याम्
abaddhamukhābhyām
|
अबद्धमुखाभ्यः
abaddhamukhābhyaḥ
|
Genitive |
अबद्धमुखायाः
abaddhamukhāyāḥ
|
अबद्धमुखयोः
abaddhamukhayoḥ
|
अबद्धमुखानाम्
abaddhamukhānām
|
Locative |
अबद्धमुखायाम्
abaddhamukhāyām
|
अबद्धमुखयोः
abaddhamukhayoḥ
|
अबद्धमुखासु
abaddhamukhāsu
|