Sanskrit tools

Sanskrit declension


Declension of अबद्धमुख abaddhamukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धमुखम् abaddhamukham
अबद्धमुखे abaddhamukhe
अबद्धमुखानि abaddhamukhāni
Vocative अबद्धमुख abaddhamukha
अबद्धमुखे abaddhamukhe
अबद्धमुखानि abaddhamukhāni
Accusative अबद्धमुखम् abaddhamukham
अबद्धमुखे abaddhamukhe
अबद्धमुखानि abaddhamukhāni
Instrumental अबद्धमुखेन abaddhamukhena
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखैः abaddhamukhaiḥ
Dative अबद्धमुखाय abaddhamukhāya
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखेभ्यः abaddhamukhebhyaḥ
Ablative अबद्धमुखात् abaddhamukhāt
अबद्धमुखाभ्याम् abaddhamukhābhyām
अबद्धमुखेभ्यः abaddhamukhebhyaḥ
Genitive अबद्धमुखस्य abaddhamukhasya
अबद्धमुखयोः abaddhamukhayoḥ
अबद्धमुखानाम् abaddhamukhānām
Locative अबद्धमुखे abaddhamukhe
अबद्धमुखयोः abaddhamukhayoḥ
अबद्धमुखेषु abaddhamukheṣu