Sanskrit tools

Sanskrit declension


Declension of अबद्धमूला abaddhamūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धमूला abaddhamūlā
अबद्धमूले abaddhamūle
अबद्धमूलाः abaddhamūlāḥ
Vocative अबद्धमूले abaddhamūle
अबद्धमूले abaddhamūle
अबद्धमूलाः abaddhamūlāḥ
Accusative अबद्धमूलाम् abaddhamūlām
अबद्धमूले abaddhamūle
अबद्धमूलाः abaddhamūlāḥ
Instrumental अबद्धमूलया abaddhamūlayā
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलाभिः abaddhamūlābhiḥ
Dative अबद्धमूलायै abaddhamūlāyai
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलाभ्यः abaddhamūlābhyaḥ
Ablative अबद्धमूलायाः abaddhamūlāyāḥ
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलाभ्यः abaddhamūlābhyaḥ
Genitive अबद्धमूलायाः abaddhamūlāyāḥ
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलानाम् abaddhamūlānām
Locative अबद्धमूलायाम् abaddhamūlāyām
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलासु abaddhamūlāsu