| Singular | Dual | Plural |
Nominative |
अबद्धमूला
abaddhamūlā
|
अबद्धमूले
abaddhamūle
|
अबद्धमूलाः
abaddhamūlāḥ
|
Vocative |
अबद्धमूले
abaddhamūle
|
अबद्धमूले
abaddhamūle
|
अबद्धमूलाः
abaddhamūlāḥ
|
Accusative |
अबद्धमूलाम्
abaddhamūlām
|
अबद्धमूले
abaddhamūle
|
अबद्धमूलाः
abaddhamūlāḥ
|
Instrumental |
अबद्धमूलया
abaddhamūlayā
|
अबद्धमूलाभ्याम्
abaddhamūlābhyām
|
अबद्धमूलाभिः
abaddhamūlābhiḥ
|
Dative |
अबद्धमूलायै
abaddhamūlāyai
|
अबद्धमूलाभ्याम्
abaddhamūlābhyām
|
अबद्धमूलाभ्यः
abaddhamūlābhyaḥ
|
Ablative |
अबद्धमूलायाः
abaddhamūlāyāḥ
|
अबद्धमूलाभ्याम्
abaddhamūlābhyām
|
अबद्धमूलाभ्यः
abaddhamūlābhyaḥ
|
Genitive |
अबद्धमूलायाः
abaddhamūlāyāḥ
|
अबद्धमूलयोः
abaddhamūlayoḥ
|
अबद्धमूलानाम्
abaddhamūlānām
|
Locative |
अबद्धमूलायाम्
abaddhamūlāyām
|
अबद्धमूलयोः
abaddhamūlayoḥ
|
अबद्धमूलासु
abaddhamūlāsu
|