Sanskrit tools

Sanskrit declension


Declension of अबद्धमूल abaddhamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अबद्धमूलम् abaddhamūlam
अबद्धमूले abaddhamūle
अबद्धमूलानि abaddhamūlāni
Vocative अबद्धमूल abaddhamūla
अबद्धमूले abaddhamūle
अबद्धमूलानि abaddhamūlāni
Accusative अबद्धमूलम् abaddhamūlam
अबद्धमूले abaddhamūle
अबद्धमूलानि abaddhamūlāni
Instrumental अबद्धमूलेन abaddhamūlena
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलैः abaddhamūlaiḥ
Dative अबद्धमूलाय abaddhamūlāya
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलेभ्यः abaddhamūlebhyaḥ
Ablative अबद्धमूलात् abaddhamūlāt
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलेभ्यः abaddhamūlebhyaḥ
Genitive अबद्धमूलस्य abaddhamūlasya
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलानाम् abaddhamūlānām
Locative अबद्धमूले abaddhamūle
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलेषु abaddhamūleṣu